(Translated by https://www.hiragana.jp/)
"ऍमज़ॉन नदी" इत्यस्य संस्करणे भेदः - विकिपीडिया सामग्री पर जाएँ

"ऍमज़ॉन नदी" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पङ्क्तिः २: पङ्क्तिः २:
अमेज़ॉन् एका विशाला नदी अस्ति। अस्याः तिरे वृष्टिवनौघाः सन्ति। अस्याम् मकरझषसर्पादयः पशवः वसन्ति। सा पर्वतात् अट्लाण्टिक्-सागरपर्यन्तम् ६८००कि मी वहति।
अमेज़ॉन् एका विशाला नदी अस्ति। अस्याः तिरे वृष्टिवनौघाः सन्ति। अस्याम् मकरझषसर्पादयः पशवः वसन्ति। सा पर्वतात् अट्लाण्टिक्-सागरपर्यन्तम् ६८००कि मी वहति।


[[वर्गः:परिशीलनीयानि]]
[[वर्गः:दक्षिण-अमेरिकादेशाः]]

०४:०३, १७ डिसेम्बर् २०११ इत्यस्य संस्करणं

Satellite image of the mouth of the Amazon river

अमेज़ॉन् एका विशाला नदी अस्ति। अस्याः तिरे वृष्टिवनौघाः सन्ति। अस्याम् मकरझषसर्पादयः पशवः वसन्ति। सा पर्वतात् अट्लाण्टिक्-सागरपर्यन्तम् ६८००कि मी वहति।

"https://sa.wikipedia.org/w/index.php?title=ऍमज़ॉन_नदी&oldid=161033" इत्यस्माद् प्रतिप्राप्तम्