(Translated by https://www.hiragana.jp/)
विकिपीडिया:खाता हेतु निवेदन - विकिपीडिया सामग्री पर जाएँ

विकिपीडिया:खाता हेतु निवेदन

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
०६:३२, २३ फेब्रवरी २०२२ पर्यन्तं 2409:4062:118:378b::29f7:c0a5 (सम्भाषणम्) (महाकविः भास: संस्कृतनाट्‌यसाहिये महाकविः भासः अन्यतमं स्थानं धतीं। तात्पर्य मिदं यत् सम्प्रति उपलब्धेषु नाटकेषु भाषस्य एवं नाटकानि प्राचिनतमानि | भासस्य त्... नवीनं पृष्ठं निर्मितमस्ति) द्वारा जातानां परिवर्तनानाम् आवलिः
(अन्तरम्) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (अन्तरम्) | नूतनतरा आवृत्तिः → (अन्तरम्)

महाकविः भास: संस्कृतनाट्‌यसाहिये महाकविः भासः अन्यतमं स्थानं धतीं। तात्पर्य मिदं यत् सम्प्रति उपलब्धेषु नाटकेषु भाषस्य एवं नाटकानि प्राचिनतमानि | भासस्य त्रयादशानां नाटकानां परिचयः

1.प्रतिज्ञायैगन्ध रायणम् 2. स्वप्नवासवदतम् 

3- अविमारकम् 4. प्रतिमानातकम् 5. अभिषेकनाटकम् 6. मध्यमब्यायोगः 7. पञ्चरात्रम् 8. दुतबाक्यम्

9. दूतघटोत्कचम् 10. कर्णभारम् 

11. ऊरुभगम् 12. बालचरितम् 13.दरिद्रचारुदत्तम् भासस्य नाटकानाम् अनकता विविधता च तस्य मौलिकतावा नाट्यकुशलतायाः च परिचय साधु दत्वाति ।

  1. पुनर्निर्दिष्टम् [[
  2. पुनर्निर्दिष्टम् लक्ष्यपृष्ठस्य नाम

]]