(Translated by https://www.hiragana.jp/)
कैलाश सत्यार्थी - विकिपीडिया सामग्री पर जाएँ

कैलाश सत्यार्थी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
छापने योग्य संस्करण अब समर्थित नहीं है और इसे रेंडर करने में त्रुटियाँ आ सकती हैं। कृपया अपने ब्राउज़र के बुकमार्क्स अपडेट करें और ब्राउज़र में छापने के डिफ़ॉल्ट विकल्पों का इस्तेमाल करें।
कैलाश सत्यार्थी

२०१२ तमे वर्षे कैलाश सत्यार्थी
जन्म (१९५४-२-२) ११ १९५४ (आयुः ७०)
विदिशा, मध्यप्रदेशराज्यम्, भारतम्
देशीयता भारतीयः
शिक्षणम् यन्त्रविद्
शिक्षणस्य स्थितिः सम्राट अशोक प्रौद्योगिकी संस्थान, बरकतउल्लाह विश्वविद्यालय, अमृता विश्‍व विद्यापीठम् Edit this on Wikidata
वृत्तिः

समाजसेवी (मुख्यतया बाल्यशिक्षा तथा

बाल्याधिकारविषये सक्रियः)
कृते प्रसिद्धः जनजागरणम्
धर्मः हिन्दु[१]
पुरस्काराः राबार्ट् एफ् केन्नेडि मानवाधिकारप्रशस्तिः
मेडेल् अफ् दि ईटालीयन् सेनेट्
अल्फोन्सो अन्ताराष्ट्रियः पुरस्कारः
अन्ताराष्ट्रियः शान्तिपुरस्कारः, जर्मनी
डिफेन्डर्स् अफ् डेमोक्रेसी प्रशस्तिः
२०१४ नोबेल्-शन्तिप्रशस्तिः[२]
जालस्थानम् kailashsatyarthi.net

कैलाश सत्यार्थी (जन्म ११ जनवरी १९५४) एकः समाजसेवी । भारतीयबालानाम् अधिकारविषये तेन विशेषपरिश्रमः कृतः । अनेन २०१४ तमस्य वर्षस्य नोबेल्-शान्तिपुरस्कारः प्राप्तः ।[१] सः १९८० तमे वर्षे 'बाल्यं सेव्यताम्' इत्येतम् आन्दोलनम् (Bachpan Bachao Andolan) आरब्धवान् । अनेन आन्दोलनेन अद्यावधि अशीतिसहस्राधिकाः बालाः रक्षिताः ।[३][४]

टिप्पणी

  1. १.० १.१ P.J. George. "Malala, Kailash Satyarthi win Nobel Peace Prize". The Hindu. 
  2. "'Brief Profile - Kailash Satyarthi'". 2014-10-10. आह्रियत 2014-10-10. 
  3. "'Nobel peace prize 'an honour to children in slavery', Kailash Satyarthi says'". The Times of India. Reuters. 2014-10-10. आह्रियत 2014-10-10. 
  4. "Who is Kailash Satyarthi?". Hindustan Times. Archived from the original on 2014-10-10. आह्रियत 2014-10-10. 
"https://sa.wikipedia.org/w/index.php?title=कैलाश_सत्यार्थी&oldid=480180" इत्यस्माद् प्रतिप्राप्तम्