पब्बतो

From Wikipedia
The printable version is no longer supported and may have rendering errors. Please update your browser bookmarks and please use the default browser print function instead.
पब्बतो

पब्बतो तु एको भू-आकारो यो तु परिवेट्ठक धरातलम्हा उत्तुंगो होति, सामाञ्ञतो तस्स सिखरो'पि होति। पठवियं उत्तुंगतमो पब्बतो एवरेस्ट ति अत्थि, यो तु एसिया-महादीपे हिमालयेसु अत्थि। सोरमंडले सब्बोच्चो पब्बतो ओलिम्पस मोन्स् ति मंगलग्गहे अत्थि। भूतले पब्बता ठलमंडलस्स पट्टिकानं गतिया तथा च परस्परं कियाय उब्भूता होन्ति।

This article is a stub. You can help Wikipedia by expanding it.