(Translated by https://www.hiragana.jp/)
सूर्य - 维基词典,自由的多语言词典 とべ转到内容ないよう

सूर्य

維基てん自由じゆうてきげんてん
まいりसीरियासूरिया सरयु

しるし

[编辑]
しるし維基百科ひゃっかゆういちへん文章ぶんしょうせき於:
維基百科ひゃっか hi

げん

[编辑]

梵語ぼんご सूर्य (sūrya)

發音はつおん

[编辑]

名詞めいし

[编辑]

सूर्य (sūryam (がらすなんじうつしほう سوریہ)

  1. (天文學てんもんがく) 太陽たいよう
    きんसूरज (sūraj)दिनेश (dineś)भानु (bhānu)आदित्य (āditya)रवि (ravi)दिनकर (dinkar)आफ़ताब (āftāb)

變格へんかく

[编辑]

うまひしげ

[编辑]
うまひしげ維基百科ひゃっかゆういちへん文章ぶんしょうせき於:
維基百科ひゃっか mr

げん

[编辑]

梵語ぼんご सूर्य (sūrya)

名詞めいし

[编辑]

सूर्य (sūryam

  1. (天文學てんもんがく) 太陽たいよう
  2. (神話しんわがく) とし太陽たいようしん

參考さんこう文獻ぶんけん

[编辑]
  • Berntsen, Maxine, “सूर्य”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies, 1982-1983.
  • Molesworth, James Thomas, “सूर्य”, in A dictionary, Marathi and English, Bombay: Printed for government at the Bombay Education Society's Press, 1857.

あまはくなんじ

[编辑]

發音はつおん

[编辑]

名詞めいし

[编辑]

सूर्य (sūrya)

  1. (天文學てんもんがく) 太陽たいよう

梵語ぼんご

[编辑]

其他字體じたい

[编辑]

げん

[编辑]

सूर् (sū́r) + -य (-ya)はらはじめ印度いんど-ろう *súHar原始げんし印歐語いんおうご *sóh₂wl̥あずか古希こき臘語 ἥλιος (hḗlios)ひしげひのと sōlなみ斯語 خور (khur)英語えいご sunどうみなもと。也與स्वर् (svàr, 太陽たいよう)सूर (sū́ra, 太陽たいよう)ゆうせき

發音はつおん

[编辑]

名詞めいし

[编辑]

सूर्य (sū́ryam

  1. 太陽たいよう

變格へんかく

[编辑]
सूर्य (sū́rya)てき陽性ようせいa-みき變格へんかく
單數たんすう そうすう 複數ふくすう
主格しゅかく सूर्यः
sū́ryaḥ
सूर्यौ / सूर्या¹
sū́ryau / sū́ryā¹
सूर्याः / सूर्यासः¹
sū́ryāḥ / sū́ryāsaḥ¹
よびかく सूर्य
sū́rya
सूर्यौ / सूर्या¹
sū́ryau / sū́ryā¹
सूर्याः / सूर्यासः¹
sū́ryāḥ / sū́ryāsaḥ¹
賓格ひんかく सूर्यम्
sū́ryam
सूर्यौ / सूर्या¹
sū́ryau / sū́ryā¹
सूर्यान्
sū́ryān
工具こうぐかく सूर्येण
sū́ryeṇa
सूर्याभ्याम्
sū́ryābhyām
सूर्यैः / सूर्येभिः¹
sū́ryaiḥ / sū́ryebhiḥ¹
與格よかく सूर्याय
sū́ryāya
सूर्याभ्याम्
sū́ryābhyām
सूर्येभ्यः
sū́ryebhyaḥ
だつかく सूर्यात्
sū́ryāt
सूर्याभ्याम्
sū́ryābhyām
सूर्येभ्यः
sū́ryebhyaḥ
ぞくかく सूर्यस्य
sū́ryasya
सूर्ययोः
sū́ryayoḥ
सूर्याणाम्
sū́ryāṇām
方位ほういかく सूर्ये
sū́rye
सूर्ययोः
sū́ryayoḥ
सूर्येषु
sū́ryeṣu
備注
  • ¹吠陀べーだ

專有せんゆう名詞めいし

[编辑]

सूर्य (sū́ryam

  1. (印度いんどきょう佛教ぶっきょう耆那きょう) とし太陽たいようしん
  2. 男性だんせい人名じんめい

派生はせい語彙ごい

[编辑]

形容詞けいようし

[编辑]

सूर्य (sū́rya)

  1. 太陽たいようてき

變格へんかく

[编辑]
सूर्य てき陽性ようせい a-みき變格へんかく
主格しゅかく單數たんすう सूर्यः (sūryaḥ)
ぞくかく單數たんすう सूर्यस्य (sūryasya)
單數たんすう そうすう 複數ふくすう
主格しゅかく सूर्यः (sūryaḥ) सूर्यौ (sūryau) सूर्याः (sūryāḥ)
よびかく सूर्य (sūrya) सूर्यौ (sūryau) सूर्याः (sūryāḥ)
賓格ひんかく सूर्यम् (sūryam) सूर्यौ (sūryau) सूर्यान् (sūryān)
工具こうぐかく सूर्येण (sūryeṇa) सूर्याभ्याम् (sūryābhyām) सूर्यैः (sūryaiḥ)
與格よかく सूर्याय (sūryāya) सूर्याभ्याम् (sūryābhyām) सूर्येभ्यः (sūryebhyaḥ)
はなれかく सूर्यात् (sūryāt) सूर्याभ्याम् (sūryābhyām) सूर्येभ्यः (sūryebhyaḥ)
ぞくかく सूर्यस्य (sūryasya) सूर्ययोः (sūryayoḥ) सूर्याणाम् (sūryāṇām)
かく सूर्ये (sūrye) सूर्ययोः (sūryayoḥ) सूर्येषु (sūryeṣu)
सूर्य てき陰性いんせい ā-みき變格へんかく
主格しゅかく單數たんすう सूर्या (sūryā)
ぞくかく單數たんすう सूर्यायाः (sūryāyāḥ)
單數たんすう そうすう 複數ふくすう
主格しゅかく सूर्या (sūryā) सूर्ये (sūrye) सूर्याः (sūryāḥ)
よびかく सूर्ये (sūrye) सूर्ये (sūrye) सूर्याः (sūryāḥ)
賓格ひんかく सूर्याम् (sūryām) सूर्ये (sūrye) सूर्याः (sūryāḥ)
工具こうぐかく सूर्यया (sūryayā) सूर्याभ्याम् (sūryābhyām) सूर्याभिः (sūryābhiḥ)
與格よかく सूर्यायै (sūryāyai) सूर्याभ्याम् (sūryābhyām) सूर्याभ्यः (sūryābhyaḥ)
はなれかく सूर्यायाः (sūryāyāḥ) सूर्याभ्याम् (sūryābhyām) सूर्याभ्यः (sūryābhyaḥ)
ぞくかく सूर्यायाः (sūryāyāḥ) सूर्ययोः (sūryayoḥ) सूर्याणाम् (sūryāṇām)
かく सूर्यायाम् (sūryāyām) सूर्ययोः (sūryayoḥ) सूर्यासु (sūryāsu)
सूर्य 的中てきちゅうせい a-みき變格へんかく
主格しゅかく單數たんすう सूर्यम् (sūryam)
ぞくかく單數たんすう सूर्यस्य (sūryasya)
單數たんすう そうすう 複數ふくすう
主格しゅかく सूर्यम् (sūryam) सूर्ये (sūrye) सूर्याणि (sūryāṇi)
よびかく सूर्य (sūrya) सूर्ये (sūrye) सूर्याणि (sūryāṇi)
賓格ひんかく सूर्यम् (sūryam) सूर्ये (sūrye) सूर्याणि (sūryāṇi)
工具こうぐかく सूर्येण (sūryeṇa) सूर्याभ्याम् (sūryābhyām) सूर्यैः (sūryaiḥ)
與格よかく सूर्याय (sūryāya) सूर्याभ्याम् (sūryābhyām) सूर्येभ्यः (sūryebhyaḥ)
はなれかく सूर्यात् (sūryāt) सूर्याभ्याम् (sūryābhyām) सूर्येभ्यः (sūryebhyaḥ)
ぞくかく सूर्यस्य (sūryasya) सूर्ययोः (sūryayoḥ) सूर्याणाम् (sūryāṇām)
かく सूर्ये (sūrye) सूर्ययोः (sūryayoḥ) सूर्येषु (sūryeṣu)

參考さんこう文獻ぶんけん

[编辑]