(Translated by https://www.hiragana.jp/)
梵語語法 - 维基百科,自由的百科全书 とべ转到内容ないよう

梵語ぼんご語法ごほう

本页使用了标题或全文手工转换
维基百科ひゃっか自由じゆうてき百科ひゃっかぜん

梵語ぼんご文法ぶんぽうてき主要しゅようとくせい複雜ふくざつてき動詞どうし系統けいとう豐富ほうふてき名詞めいし變化へんか和廣かずひろ泛使ようりょう合成ごうせい名詞めいし梵語ぼんご文法ぶんぽうよし梵語ぼんご文法ぶんぽうざいりょう千年多來研習和編撰著。

動詞どうし

[编辑]

梵語ぼんご动词ゆう两种语态:为他(parasmaipada,parasmai = para“对面てき、别的”てき与格よかく,pada=“”)かず为己(ātmanepada,ātmane = ātman“自己じこてき与格よかく)。另外还有动态,よし为己态加-ya-きさき缀构なりてき

ゆうさん时态现在时不定ふてい完成かんせい,现在时有ちょく陈式命令めいれいしきいのりすなおしきさん语式吠陀べーだ梵文ぼんぶんちゅう还有きょ拟式ただしざいきさきてき文献ぶんけんちゅうやめ淘汰とうた

未来みらい从动词词てきだいとう-syaあるiya构成てき,变位跟第一类动词的现在时一样。

现在时

[编辑]

动词以根すえ现在时態变位ぶんなりじゅうだい类别。

だいいち動詞どうし變位へんい

[编辑]

:भू bhū “”,現在げんざい:भव bhava

ちょく陈式
为他 为己
单数 そうすう 复数 单数 そうすう 复数
现在时 第一人称だいいちにんしょう भवामि
bhavāmi
भवावः
bhavāvaḥ
भवामः
bhavāmaḥ
भवे
bhave
भवावहे
bhavāvahe
भवामहे
bhavāmahe
第二人称だいににんしょう भवसि
bhavasi
भवथः
bhavathaḥ
भवथ
bhavatha
भवसे
bhavase
भवेथे
bhavethe
भवध्वे
bhavadhve
第三人称だいさんにんしょう भवति
bhavati
भवतः
bhavataḥ
भवन्ति
bhavanti
भवते
bhavate
भवेते
bhavete
भवन्ते
bhavante
完成かんせい过去时 第一人称だいいちにんしょう अभवम्
abhavam
अभवाव
abhavāva
अभवाम
abhavāma
अभवे
abhave
अभवावहि
abhavāvahi
अभवामहि
abhavāmahi
第二人称だいににんしょう अभवः
abhavaḥ
अभवतम्
abhavatam
अभवत
abhavata
अभवथाः
abhavathāḥ
अभवेथाम्
abhavethām
अभवध्वम्
abhavadhvam
第三人称だいさんにんしょう अभवत्
abhavat
अभवताम्
abhavatām
अभवन्
abhavan
अभवत
abhavata
अभवेताम्
abhavetām
अभवन्त
abhavanta


命令めいれいしき
为他 为己
单数 そうすう 复数 单数 そうすう 复数
第一人称だいいちにんしょう भवानि
bhavāni
भवाव
bhavāva
भवाम
bhavāma
भवै
bhavai
भवावहै
bhavāvahai
भवामहै
bhavāmahai
第二人称だいににんしょう भव
bhava
भवतम्
bhavatam
भवत
bhavata
भवस्व
bhavasva
भवेथाम्
bhavethām
भवध्वम्
bhavadhvam
第三人称だいさんにんしょう भवतु
bhavatu
भवताम्
bhavatām
भवन्तु
bhavantu
भवताम्
bhavatām
भवेताम्
bhavetām
भवन्ताम्
bhavantām


いのりすなおしき
为他 为己
单数 そうすう 复数 单数 そうすう 复数
第一人称だいいちにんしょう भवेयम्
bhaveyam
भवेव
bhaveva
भवेम
bhavema
भवेय
bhaveya
भवेवहि
bhavevahi
भवेमहि
bhavemahi
第二人称だいににんしょう भवेः
bhaveḥ
भवेतम्
bhavetam
भवेत
bhaveta
भवेथाः
bhavethāḥ
भवेयाथाम्
bhaveyāthām
भवेध्वम्
bhavedhvam
第三人称だいさんにんしょう भवेत्
bhavet
भवेताम्
bhavetām
भवेयुः
bhaveyuḥ
भवेत
bhaveta
भवेयाताम्
bhaveyātām
भवेरन्
bhaveran

だい类:辅音动词

[编辑]

以下いかdvi“讨厌”てき变位:

ちょく陈式
为他 为己
单数 そうすう 复数 单数 そうすう 复数
现在时 第一人称だいいちにんしょう dvémi dvivás dvimás dvié dviváhe dvimáhe
第二人称だいににんしょう dvéki dviṣṭhás dviṣṭ dviké dviā́the dviḍḍhvé
第三人称だいさんにんしょう dvéṣṭi dviṣṭás dviánti dviṣṭé dviā́te dviáte
完成かんせい过去时 第一人称だいいちにんしょう ádveam ádviva ádvima ádvii ádvivahi ádvimahi
第二人称だいににんしょう ádve ádviṣṭam ádvisa ádviṣṭhās ádviāthām ádviḍḍhvam
第三人称だいさんにんしょう ádve ádviṣṭām ádvian ádviṣṭa ádviātām ádviata
いのりすなおしき
为他 为己
单数 そうすう 复数 单数 そうすう 复数
第一人称だいいちにんしょう dviṣyā́m dviyā́va dviyā́ma dviīyá dviīvahi dviīmahi
第二人称だいににんしょう dviyā́s dviyā́tam dviyā́ta dviīthās dviīyāthām dviīdhvam
第三人称だいさんにんしょう dviyā́t dviyā́tām dviyur dviīta dviīyātām dviīran
命令めいれいしき
为他 为己
单数 そうすう 复数 单数 そうすう 复数
第一人称だいいちにんしょう dvéṣāṇi dvéāva dvéāma dvéāi dvéāvahāi dvéāmahāi
第二人称だいににんしょう dviḍḍ dviṣṭám dviṣṭá dvik dviāthām dviḍḍhvám
第三人称だいさんにんしょう dvéṣṭu dviṣṭā́m dviántu dviṣṭā́m dviā́tām dviátām

不定ふてい

[编辑]

动词以根すえ不定ふていてき构造可分かぶんなりなな类。

完成かんせい

[编辑]

-drś れい;「

为他 为己
单数 そうすう 复数 单数 そうすう 复数
第一人称だいいちにんしょう dadarśa dadarśiva dadarśima dadrśe dadrśivahe dadrśimahe
第二人称だいににんしょう dadarśitha dadrśathur dadrśa dadrśie dadrśāthe dadrśidhve
第三人称だいさんにんしょう dadarśa dadrśatur dadrśur dadrśe dadrśāte dadrśire

めい

[编辑]
单数 そうすう 复数
主格しゅかく -स् -s
(-म् -m)
-औ -au
(-ई -ī)
-अस् -as
(-इ -i)
宾格 -अम् -am
(-म् -m)
-औ -au
(-ई -ī)
-अस् -as
(-इ -i)
工具こうぐかく -आ -ā -भ्याम् -bhyām -भिस् -bhis
与格よかく -ए -e -भ्याम् -bhyām -भ्यस् -bhyas
离格 -अस् -as -भ्याम् -bhyām -भ्यस् -bhyas
ぞくかく -अस् -as -ओस् -os -आम् -ām
方位ほういかく -इ -i -ओस् -os -सु -su
よびかく -स् -s
(- -)
-औ -au
(-ई -ī)
-अस् -as
(-इ -i)

-aめい

[编辑]

-aめい词是最大さいだいてきめい词类别,たん-aてきめい词是阳性ある中性ちゅうせい,而长-āてきめい词都阴性。 めい词。

阳性(nara- おとこじん 中性ちゅうせいphala- みずはて 阴性(senā- 軍隊ぐんたい
单数 そうすう 复数 单数 そうすう 复数 单数 そうすう 复数
主格しゅかく नरः
naraḥ
नरौ
narau
नराः
narāḥ
फलम्
phalam
फले
phale
फलानि
phalāni
सेना
senā
सेने
sene
सेनाः
senāḥ
宾格 नरम्
naram
नरौ
narau
नरान्
narān
फलम्
phalam
फले
phale
फलानि
phalāni
सेनाम्
senām
सेने
sene
सेनाः
senāḥ
工具こうぐかく नरेण*
nareṇa*
नराभ्याम्
narābhyām
नरैः
naraiḥ
फलेन
phalena
फलाभ्याम्
phalābhyām
फलैः
phalaiḥ
सेनया
senayā
सेनाभ्याम्
senābhyām
सेनाभिः
senābhiḥ
与格よかく नराय
narāya
नराभ्याम्
narābhyām
नरेभ्यः
narebhyaḥ
फलाय
phalāya
फलाभ्याम्
phalābhyām
फलेभ्यः
phalebhyaḥ
सेनायै
senāyai
सेनाभ्याम्
senābhyām
सेनाभ्यः
senābhyaḥ
离格 नरात्
narāt
नराभ्याम्
narābhyām
नरेभ्यः
narebhyaḥ
फलात्
phalāt
फलाभ्याम्
phalābhyām
फलेभ्यः
phalebhyaḥ
सेनायाः
senāyāḥ
सेनाभ्याम्
senābhyām
सेनाभ्यः
senābhyaḥ
ぞくかく नरस्य
narasya
नरयोः
narayoḥ
नराणाम्*
narāṇām*
फलस्य
phalasya
फलयोः
phalayoḥ
फलानाम्
phalānām
सेनायाः
senāyāḥ
सेनयोः
senayoḥ
सेनानाम्
senānām
方位ほういかく नरे
nare
नरयोः
narayoḥ
नरेषु
nareṣu
फले
phale
फलयोः
phalayoḥ
फलेषु
phaleṣu
सेनायाम्
senāyām
सेनयोः
senayoḥ
सेनासु
senāsu
よびかく नर
nara
नरौ
narau
नराः
narāḥ
फल
phala
फले
phale
फलानि
phalāni
सेने
sene
सेने
sene
सेनाः
senāḥ

ちゅう*:よし于Sandhiてき緣故えんことう名詞めいし內有rあるとき名詞めいし變格へんかくさとてきn へんため

-i-uめい

[编辑]
i-
阳性阴性(gáti- 步法ほほう 中性ちゅうせいvā́ri- みず
单数 そうすう 复数 单数 そうすう 复数
主格しゅかく gátis gátī gátayas vā́ri vā́riī vā́rīi
宾格 gátim gátī gátīs vā́ri vā́riī vā́rīi
工具こうぐかく gátyā gátibhyām gátibhis vā́riā vā́ribhyām vā́ribhis
与格よかく gátaye, gátyāi gátibhyām gátibhyas vā́rie vā́ribhyām vā́ribhyas
离格 gátes, gátyās gátibhyām gátibhyas vā́rias vā́ribhyām vā́ribhyas
ぞくかく gátes, gátyās gátyos gátīnām vā́rias vā́rios vā́riām
方位ほういかく gátāu, gátyām gátyos gátiu vā́rii vā́rios vā́riu
よびかく gáte gátī gátayas vā́ri, vā́re vā́riī vā́rīi
u-
阳性阴性(śátru- 敌人) 中性ちゅうせいmádhu- 蜂蜜はちみつ
单数 そうすう 复数 单数 そうすう 复数
主格しゅかく śátrus śátrū śátravas mádhu mádhunī mádhūni
宾格 śátrum śátrū śátrūn mádhu mádhunī mádhūni
工具こうぐかく śátruā śátrubhyām śátrubhis mádhunā mádhubhyām mádhubhis
与格よかく śátrave śátrubhyām śátrubhyas mádhune mádhubhyām mádhubhyas
离格 śátros śátrubhyām śátrubhyas mádhunas mádhubhyām mádhubhyas
ぞくかく śátros śátrvos śátrūām mádhunas mádhunos mádhūnām
方位ほういかく śátrāu śátrvos śátruu mádhuni mádhunos mádhuṣu
よびかく śátro śátrū śátravas mádhu mádhunī mádhūni

參考さんこう文獻ぶんけん

[编辑]

Sanskrit grammars

  • W. D. Whitney, Sanskrit Grammar: Including both the Classical Language and the Older Dialects
  • W. D. Whitney, The Roots, Verb-Forms and Primary Derivatives of the Sanskrit Language: (A Supplement to His Sanskrit Grammar)
  • Wackernagel, Debrunner, Altindische Grammatik, Göttingen.
  • B. Delbrück, Altindische Tempuslehre (1876) [3]

Topics in Sanskrit morphology and syntax

まいり

[编辑]

外部がいぶ連結れんけつ

[编辑]

Template:Sanskrit language topics